Declension table of aśauca

Deva

NeuterSingularDualPlural
Nominativeaśaucam aśauce aśaucāni
Vocativeaśauca aśauce aśaucāni
Accusativeaśaucam aśauce aśaucāni
Instrumentalaśaucena aśaucābhyām aśaucaiḥ
Dativeaśaucāya aśaucābhyām aśaucebhyaḥ
Ablativeaśaucāt aśaucābhyām aśaucebhyaḥ
Genitiveaśaucasya aśaucayoḥ aśaucānām
Locativeaśauce aśaucayoḥ aśauceṣu

Compound aśauca -

Adverb -aśaucam -aśaucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria