सुबन्तावली ?अशतदक्षिण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअशतदक्षिणम् अशतदक्षिणे अशतदक्षिणानि
सम्बोधनम्अशतदक्षिण अशतदक्षिणे अशतदक्षिणानि
द्वितीयाअशतदक्षिणम् अशतदक्षिणे अशतदक्षिणानि
तृतीयाअशतदक्षिणेन अशतदक्षिणाभ्याम् अशतदक्षिणैः
चतुर्थीअशतदक्षिणाय अशतदक्षिणाभ्याम् अशतदक्षिणेभ्यः
पञ्चमीअशतदक्षिणात् अशतदक्षिणाभ्याम् अशतदक्षिणेभ्यः
षष्ठीअशतदक्षिणस्य अशतदक्षिणयोः अशतदक्षिणानाम्
सप्तमीअशतदक्षिणे अशतदक्षिणयोः अशतदक्षिणेषु

समास अशतदक्षिण

अव्यय ॰अशतदक्षिणम् ॰अशतदक्षिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria