सुबन्तावली ?अशस्तिहन्

Roma

पुमान्एकद्विबहु
प्रथमाअशस्तिहा अशस्तिहनौ अशस्तिहनः
सम्बोधनम्अशस्तिहन् अशस्तिहनौ अशस्तिहनः
द्वितीयाअशस्तिहनम् अशस्तिहनौ अशस्तिघ्नः
तृतीयाअशस्तिघ्ना अशस्तिहभ्याम् अशस्तिहभिः
चतुर्थीअशस्तिघ्ने अशस्तिहभ्याम् अशस्तिहभ्यः
पञ्चमीअशस्तिघ्नः अशस्तिहभ्याम् अशस्तिहभ्यः
षष्ठीअशस्तिघ्नः अशस्तिघ्नोः अशस्तिघ्नाम्
सप्तमीअशस्तिहनि अशस्तिघ्नि अशस्तिघ्नोः अशस्तिहसु

अव्यय ॰अशस्तिहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria