Declension table of aśarīrin

Deva

NeuterSingularDualPlural
Nominativeaśarīri aśarīriṇī aśarīrīṇi
Vocativeaśarīrin aśarīri aśarīriṇī aśarīrīṇi
Accusativeaśarīri aśarīriṇī aśarīrīṇi
Instrumentalaśarīriṇā aśarīribhyām aśarīribhiḥ
Dativeaśarīriṇe aśarīribhyām aśarīribhyaḥ
Ablativeaśarīriṇaḥ aśarīribhyām aśarīribhyaḥ
Genitiveaśarīriṇaḥ aśarīriṇoḥ aśarīriṇām
Locativeaśarīriṇi aśarīriṇoḥ aśarīriṣu

Compound aśarīri -

Adverb -aśarīri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria