Declension table of aśarīra

Deva

NeuterSingularDualPlural
Nominativeaśarīram aśarīre aśarīrāṇi
Vocativeaśarīra aśarīre aśarīrāṇi
Accusativeaśarīram aśarīre aśarīrāṇi
Instrumentalaśarīreṇa aśarīrābhyām aśarīraiḥ
Dativeaśarīrāya aśarīrābhyām aśarīrebhyaḥ
Ablativeaśarīrāt aśarīrābhyām aśarīrebhyaḥ
Genitiveaśarīrasya aśarīrayoḥ aśarīrāṇām
Locativeaśarīre aśarīrayoḥ aśarīreṣu

Compound aśarīra -

Adverb -aśarīram -aśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria