सुबन्तावली अशरीर

Roma

पुमान्एकद्विबहु
प्रथमाअशरीरः अशरीरौ अशरीराः
सम्बोधनम्अशरीर अशरीरौ अशरीराः
द्वितीयाअशरीरम् अशरीरौ अशरीरान्
तृतीयाअशरीरेण अशरीराभ्याम् अशरीरैः अशरीरेभिः
चतुर्थीअशरीराय अशरीराभ्याम् अशरीरेभ्यः
पञ्चमीअशरीरात् अशरीराभ्याम् अशरीरेभ्यः
षष्ठीअशरीरस्य अशरीरयोः अशरीराणाम्
सप्तमीअशरीरे अशरीरयोः अशरीरेषु

समास अशरीर

अव्यय ॰अशरीरम् ॰अशरीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria