सुबन्तावली ?अशरव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअशरव्यम् अशरव्ये अशरव्याणि
सम्बोधनम्अशरव्य अशरव्ये अशरव्याणि
द्वितीयाअशरव्यम् अशरव्ये अशरव्याणि
तृतीयाअशरव्येण अशरव्याभ्याम् अशरव्यैः
चतुर्थीअशरव्याय अशरव्याभ्याम् अशरव्येभ्यः
पञ्चमीअशरव्यात् अशरव्याभ्याम् अशरव्येभ्यः
षष्ठीअशरव्यस्य अशरव्ययोः अशरव्याणाम्
सप्तमीअशरव्ये अशरव्ययोः अशरव्येषु

समास अशरव्य

अव्यय ॰अशरव्यम् ॰अशरव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria