Declension table of aśaraṇa

Deva

NeuterSingularDualPlural
Nominativeaśaraṇam aśaraṇe aśaraṇāni
Vocativeaśaraṇa aśaraṇe aśaraṇāni
Accusativeaśaraṇam aśaraṇe aśaraṇāni
Instrumentalaśaraṇena aśaraṇābhyām aśaraṇaiḥ
Dativeaśaraṇāya aśaraṇābhyām aśaraṇebhyaḥ
Ablativeaśaraṇāt aśaraṇābhyām aśaraṇebhyaḥ
Genitiveaśaraṇasya aśaraṇayoḥ aśaraṇānām
Locativeaśaraṇe aśaraṇayoḥ aśaraṇeṣu

Compound aśaraṇa -

Adverb -aśaraṇam -aśaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria