सुबन्तावली अशरण

Roma

पुमान्एकद्विबहु
प्रथमाअशरणः अशरणौ अशरणाः
सम्बोधनम्अशरण अशरणौ अशरणाः
द्वितीयाअशरणम् अशरणौ अशरणान्
तृतीयाअशरणेन अशरणाभ्याम् अशरणैः अशरणेभिः
चतुर्थीअशरणाय अशरणाभ्याम् अशरणेभ्यः
पञ्चमीअशरणात् अशरणाभ्याम् अशरणेभ्यः
षष्ठीअशरणस्य अशरणयोः अशरणानाम्
सप्तमीअशरणे अशरणयोः अशरणेषु

समास अशरण

अव्यय ॰अशरणम् ॰अशरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria