Declension table of aśaraṇa

Deva

MasculineSingularDualPlural
Nominativeaśaraṇaḥ aśaraṇau aśaraṇāḥ
Vocativeaśaraṇa aśaraṇau aśaraṇāḥ
Accusativeaśaraṇam aśaraṇau aśaraṇān
Instrumentalaśaraṇena aśaraṇābhyām aśaraṇaiḥ aśaraṇebhiḥ
Dativeaśaraṇāya aśaraṇābhyām aśaraṇebhyaḥ
Ablativeaśaraṇāt aśaraṇābhyām aśaraṇebhyaḥ
Genitiveaśaraṇasya aśaraṇayoḥ aśaraṇānām
Locativeaśaraṇe aśaraṇayoḥ aśaraṇeṣu

Compound aśaraṇa -

Adverb -aśaraṇam -aśaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria