सुबन्तावली ?अशपत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअशपत् अशपन्ती अशपती अशपन्ति
सम्बोधनम्अशपत् अशपन्ती अशपती अशपन्ति
द्वितीयाअशपत् अशपन्ती अशपती अशपन्ति
तृतीयाअशपता अशपद्भ्याम् अशपद्भिः
चतुर्थीअशपते अशपद्भ्याम् अशपद्भ्यः
पञ्चमीअशपतः अशपद्भ्याम् अशपद्भ्यः
षष्ठीअशपतः अशपतोः अशपताम्
सप्तमीअशपति अशपतोः अशपत्सु

अव्यय ॰अशपतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria