सुबन्तावली ?अशनितवती

Roma

स्त्रीएकद्विबहु
प्रथमाअशनितवती अशनितवत्यौ अशनितवत्यः
सम्बोधनम्अशनितवति अशनितवत्यौ अशनितवत्यः
द्वितीयाअशनितवतीम् अशनितवत्यौ अशनितवतीः
तृतीयाअशनितवत्या अशनितवतीभ्याम् अशनितवतीभिः
चतुर्थीअशनितवत्यै अशनितवतीभ्याम् अशनितवतीभ्यः
पञ्चमीअशनितवत्याः अशनितवतीभ्याम् अशनितवतीभ्यः
षष्ठीअशनितवत्याः अशनितवत्योः अशनितवतीनाम्
सप्तमीअशनितवत्याम् अशनितवत्योः अशनितवतीषु

समास अशनितवति अशनितवती

अव्यय ॰अशनितवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria