सुबन्तावली ?अशनितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअशनितवत् अशनितवन्ती अशनितवती अशनितवन्ति
सम्बोधनम्अशनितवत् अशनितवन्ती अशनितवती अशनितवन्ति
द्वितीयाअशनितवत् अशनितवन्ती अशनितवती अशनितवन्ति
तृतीयाअशनितवता अशनितवद्भ्याम् अशनितवद्भिः
चतुर्थीअशनितवते अशनितवद्भ्याम् अशनितवद्भ्यः
पञ्चमीअशनितवतः अशनितवद्भ्याम् अशनितवद्भ्यः
षष्ठीअशनितवतः अशनितवतोः अशनितवताम्
सप्तमीअशनितवति अशनितवतोः अशनितवत्सु

अव्यय ॰अशनितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria