सुबन्तावली ?अशनितवत्

Roma

पुमान्एकद्विबहु
प्रथमाअशनितवान् अशनितवन्तौ अशनितवन्तः
सम्बोधनम्अशनितवन् अशनितवन्तौ अशनितवन्तः
द्वितीयाअशनितवन्तम् अशनितवन्तौ अशनितवतः
तृतीयाअशनितवता अशनितवद्भ्याम् अशनितवद्भिः
चतुर्थीअशनितवते अशनितवद्भ्याम् अशनितवद्भ्यः
पञ्चमीअशनितवतः अशनितवद्भ्याम् अशनितवद्भ्यः
षष्ठीअशनितवतः अशनितवतोः अशनितवताम्
सप्तमीअशनितवति अशनितवतोः अशनितवत्सु

समास अशनितवत्

अव्यय ॰अशनितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria