सुबन्तावली ?अशनिहत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअशनिहतम् अशनिहते अशनिहतानि
सम्बोधनम्अशनिहत अशनिहते अशनिहतानि
द्वितीयाअशनिहतम् अशनिहते अशनिहतानि
तृतीयाअशनिहतेन अशनिहताभ्याम् अशनिहतैः
चतुर्थीअशनिहताय अशनिहताभ्याम् अशनिहतेभ्यः
पञ्चमीअशनिहतात् अशनिहताभ्याम् अशनिहतेभ्यः
षष्ठीअशनिहतस्य अशनिहतयोः अशनिहतानाम्
सप्तमीअशनिहते अशनिहतयोः अशनिहतेषु

समास अशनिहत

अव्यय ॰अशनिहतम् ॰अशनिहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria