सुबन्तावली ?अशनवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअशनवत् अशनवन्ती अशनवती अशनवन्ति
सम्बोधनम्अशनवत् अशनवन्ती अशनवती अशनवन्ति
द्वितीयाअशनवत् अशनवन्ती अशनवती अशनवन्ति
तृतीयाअशनवता अशनवद्भ्याम् अशनवद्भिः
चतुर्थीअशनवते अशनवद्भ्याम् अशनवद्भ्यः
पञ्चमीअशनवतः अशनवद्भ्याम् अशनवद्भ्यः
षष्ठीअशनवतः अशनवतोः अशनवताम्
सप्तमीअशनवति अशनवतोः अशनवत्सु

अव्यय ॰अशनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria