Declension table of aśakta

Deva

NeuterSingularDualPlural
Nominativeaśaktam aśakte aśaktāni
Vocativeaśakta aśakte aśaktāni
Accusativeaśaktam aśakte aśaktāni
Instrumentalaśaktena aśaktābhyām aśaktaiḥ
Dativeaśaktāya aśaktābhyām aśaktebhyaḥ
Ablativeaśaktāt aśaktābhyām aśaktebhyaḥ
Genitiveaśaktasya aśaktayoḥ aśaktānām
Locativeaśakte aśaktayoḥ aśakteṣu

Compound aśakta -

Adverb -aśaktam -aśaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria