Declension table of ?aśāśyamāna

Deva

NeuterSingularDualPlural
Nominativeaśāśyamānam aśāśyamāne aśāśyamānāni
Vocativeaśāśyamāna aśāśyamāne aśāśyamānāni
Accusativeaśāśyamānam aśāśyamāne aśāśyamānāni
Instrumentalaśāśyamānena aśāśyamānābhyām aśāśyamānaiḥ
Dativeaśāśyamānāya aśāśyamānābhyām aśāśyamānebhyaḥ
Ablativeaśāśyamānāt aśāśyamānābhyām aśāśyamānebhyaḥ
Genitiveaśāśyamānasya aśāśyamānayoḥ aśāśyamānānām
Locativeaśāśyamāne aśāśyamānayoḥ aśāśyamāneṣu

Compound aśāśyamāna -

Adverb -aśāśyamānam -aśāśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria