Declension table of ?aśāśvatī

Deva

FeminineSingularDualPlural
Nominativeaśāśvatī aśāśvatyau aśāśvatyaḥ
Vocativeaśāśvati aśāśvatyau aśāśvatyaḥ
Accusativeaśāśvatīm aśāśvatyau aśāśvatīḥ
Instrumentalaśāśvatyā aśāśvatībhyām aśāśvatībhiḥ
Dativeaśāśvatyai aśāśvatībhyām aśāśvatībhyaḥ
Ablativeaśāśvatyāḥ aśāśvatībhyām aśāśvatībhyaḥ
Genitiveaśāśvatyāḥ aśāśvatyoḥ aśāśvatīnām
Locativeaśāśvatyām aśāśvatyoḥ aśāśvatīṣu

Compound aśāśvati - aśāśvatī -

Adverb -aśāśvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria