Declension table of aśāśvata

Deva

NeuterSingularDualPlural
Nominativeaśāśvatam aśāśvate aśāśvatāni
Vocativeaśāśvata aśāśvate aśāśvatāni
Accusativeaśāśvatam aśāśvate aśāśvatāni
Instrumentalaśāśvatena aśāśvatābhyām aśāśvataiḥ
Dativeaśāśvatāya aśāśvatābhyām aśāśvatebhyaḥ
Ablativeaśāśvatāt aśāśvatābhyām aśāśvatebhyaḥ
Genitiveaśāśvatasya aśāśvatayoḥ aśāśvatānām
Locativeaśāśvate aśāśvatayoḥ aśāśvateṣu

Compound aśāśvata -

Adverb -aśāśvatam -aśāśvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria