Declension table of aśāśvata

Deva

MasculineSingularDualPlural
Nominativeaśāśvataḥ aśāśvatau aśāśvatāḥ
Vocativeaśāśvata aśāśvatau aśāśvatāḥ
Accusativeaśāśvatam aśāśvatau aśāśvatān
Instrumentalaśāśvatena aśāśvatābhyām aśāśvataiḥ aśāśvatebhiḥ
Dativeaśāśvatāya aśāśvatābhyām aśāśvatebhyaḥ
Ablativeaśāśvatāt aśāśvatābhyām aśāśvatebhyaḥ
Genitiveaśāśvatasya aśāśvatayoḥ aśāśvatānām
Locativeaśāśvate aśāśvatayoḥ aśāśvateṣu

Compound aśāśvata -

Adverb -aśāśvatam -aśāśvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria