सुबन्तावली ?अशास्त्रविहिता

Roma

स्त्रीएकद्विबहु
प्रथमाअशास्त्रविहिता अशास्त्रविहिते अशास्त्रविहिताः
सम्बोधनम्अशास्त्रविहिते अशास्त्रविहिते अशास्त्रविहिताः
द्वितीयाअशास्त्रविहिताम् अशास्त्रविहिते अशास्त्रविहिताः
तृतीयाअशास्त्रविहितया अशास्त्रविहिताभ्याम् अशास्त्रविहिताभिः
चतुर्थीअशास्त्रविहितायै अशास्त्रविहिताभ्याम् अशास्त्रविहिताभ्यः
पञ्चमीअशास्त्रविहितायाः अशास्त्रविहिताभ्याम् अशास्त्रविहिताभ्यः
षष्ठीअशास्त्रविहितायाः अशास्त्रविहितयोः अशास्त्रविहितानाम्
सप्तमीअशास्त्रविहितायाम् अशास्त्रविहितयोः अशास्त्रविहितासु

अव्यय ॰अशास्त्रविहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria