Declension table of ?aśāstravihitā

Deva

FeminineSingularDualPlural
Nominativeaśāstravihitā aśāstravihite aśāstravihitāḥ
Vocativeaśāstravihite aśāstravihite aśāstravihitāḥ
Accusativeaśāstravihitām aśāstravihite aśāstravihitāḥ
Instrumentalaśāstravihitayā aśāstravihitābhyām aśāstravihitābhiḥ
Dativeaśāstravihitāyai aśāstravihitābhyām aśāstravihitābhyaḥ
Ablativeaśāstravihitāyāḥ aśāstravihitābhyām aśāstravihitābhyaḥ
Genitiveaśāstravihitāyāḥ aśāstravihitayoḥ aśāstravihitānām
Locativeaśāstravihitāyām aśāstravihitayoḥ aśāstravihitāsu

Adverb -aśāstravihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria