Declension table of ?aśāstrasiddhā

Deva

FeminineSingularDualPlural
Nominativeaśāstrasiddhā aśāstrasiddhe aśāstrasiddhāḥ
Vocativeaśāstrasiddhe aśāstrasiddhe aśāstrasiddhāḥ
Accusativeaśāstrasiddhām aśāstrasiddhe aśāstrasiddhāḥ
Instrumentalaśāstrasiddhayā aśāstrasiddhābhyām aśāstrasiddhābhiḥ
Dativeaśāstrasiddhāyai aśāstrasiddhābhyām aśāstrasiddhābhyaḥ
Ablativeaśāstrasiddhāyāḥ aśāstrasiddhābhyām aśāstrasiddhābhyaḥ
Genitiveaśāstrasiddhāyāḥ aśāstrasiddhayoḥ aśāstrasiddhānām
Locativeaśāstrasiddhāyām aśāstrasiddhayoḥ aśāstrasiddhāsu

Adverb -aśāstrasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria