Declension table of aśāstrasiddha

Deva

NeuterSingularDualPlural
Nominativeaśāstrasiddham aśāstrasiddhe aśāstrasiddhāni
Vocativeaśāstrasiddha aśāstrasiddhe aśāstrasiddhāni
Accusativeaśāstrasiddham aśāstrasiddhe aśāstrasiddhāni
Instrumentalaśāstrasiddhena aśāstrasiddhābhyām aśāstrasiddhaiḥ
Dativeaśāstrasiddhāya aśāstrasiddhābhyām aśāstrasiddhebhyaḥ
Ablativeaśāstrasiddhāt aśāstrasiddhābhyām aśāstrasiddhebhyaḥ
Genitiveaśāstrasiddhasya aśāstrasiddhayoḥ aśāstrasiddhānām
Locativeaśāstrasiddhe aśāstrasiddhayoḥ aśāstrasiddheṣu

Compound aśāstrasiddha -

Adverb -aśāstrasiddham -aśāstrasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria