Declension table of aśānta

Deva

MasculineSingularDualPlural
Nominativeaśāntaḥ aśāntau aśāntāḥ
Vocativeaśānta aśāntau aśāntāḥ
Accusativeaśāntam aśāntau aśāntān
Instrumentalaśāntena aśāntābhyām aśāntaiḥ aśāntebhiḥ
Dativeaśāntāya aśāntābhyām aśāntebhyaḥ
Ablativeaśāntāt aśāntābhyām aśāntebhyaḥ
Genitiveaśāntasya aśāntayoḥ aśāntānām
Locativeaśānte aśāntayoḥ aśānteṣu

Compound aśānta -

Adverb -aśāntam -aśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria