सुबन्तावली ?अयुग्मपादयमक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअयुग्मपादयमकम् अयुग्मपादयमके अयुग्मपादयमकानि
सम्बोधनम्अयुग्मपादयमक अयुग्मपादयमके अयुग्मपादयमकानि
द्वितीयाअयुग्मपादयमकम् अयुग्मपादयमके अयुग्मपादयमकानि
तृतीयाअयुग्मपादयमकेन अयुग्मपादयमकाभ्याम् अयुग्मपादयमकैः
चतुर्थीअयुग्मपादयमकाय अयुग्मपादयमकाभ्याम् अयुग्मपादयमकेभ्यः
पञ्चमीअयुग्मपादयमकात् अयुग्मपादयमकाभ्याम् अयुग्मपादयमकेभ्यः
षष्ठीअयुग्मपादयमकस्य अयुग्मपादयमकयोः अयुग्मपादयमकानाम्
सप्तमीअयुग्मपादयमके अयुग्मपादयमकयोः अयुग्मपादयमकेषु

समास अयुग्मपादयमक

अव्यय ॰अयुग्मपादयमकम् ॰अयुग्मपादयमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria