सुबन्तावली ?अयुगसप्ति

Roma

पुमान्एकद्विबहु
प्रथमाअयुगसप्तिः अयुगसप्ती अयुगसप्तयः
सम्बोधनम्अयुगसप्ते अयुगसप्ती अयुगसप्तयः
द्वितीयाअयुगसप्तिम् अयुगसप्ती अयुगसप्तीन्
तृतीयाअयुगसप्तिना अयुगसप्तिभ्याम् अयुगसप्तिभिः
चतुर्थीअयुगसप्तये अयुगसप्तिभ्याम् अयुगसप्तिभ्यः
पञ्चमीअयुगसप्तेः अयुगसप्तिभ्याम् अयुगसप्तिभ्यः
षष्ठीअयुगसप्तेः अयुगसप्त्योः अयुगसप्तीनाम्
सप्तमीअयुगसप्तौ अयुगसप्त्योः अयुगसप्तिषु

समास अयुगसप्ति

अव्यय ॰अयुगसप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria