सुबन्तावली ?अयवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअयवत् अयवन्ती अयवती अयवन्ति
सम्बोधनम्अयवत् अयवन्ती अयवती अयवन्ति
द्वितीयाअयवत् अयवन्ती अयवती अयवन्ति
तृतीयाअयवता अयवद्भ्याम् अयवद्भिः
चतुर्थीअयवते अयवद्भ्याम् अयवद्भ्यः
पञ्चमीअयवतः अयवद्भ्याम् अयवद्भ्यः
षष्ठीअयवतः अयवतोः अयवताम्
सप्तमीअयवति अयवतोः अयवत्सु

अव्यय ॰अयवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria