सुबन्तावली ?अयवत्

Roma

पुमान्एकद्विबहु
प्रथमाअयवान् अयवन्तौ अयवन्तः
सम्बोधनम्अयवन् अयवन्तौ अयवन्तः
द्वितीयाअयवन्तम् अयवन्तौ अयवतः
तृतीयाअयवता अयवद्भ्याम् अयवद्भिः
चतुर्थीअयवते अयवद्भ्याम् अयवद्भ्यः
पञ्चमीअयवतः अयवद्भ्याम् अयवद्भ्यः
षष्ठीअयवतः अयवतोः अयवताम्
सप्तमीअयवति अयवतोः अयवत्सु

समास अयवत्

अव्यय ॰अयवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria