सुबन्तावली ?अयत्नवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअयत्नवत् अयत्नवन्ती अयत्नवती अयत्नवन्ति
सम्बोधनम्अयत्नवत् अयत्नवन्ती अयत्नवती अयत्नवन्ति
द्वितीयाअयत्नवत् अयत्नवन्ती अयत्नवती अयत्नवन्ति
तृतीयाअयत्नवता अयत्नवद्भ्याम् अयत्नवद्भिः
चतुर्थीअयत्नवते अयत्नवद्भ्याम् अयत्नवद्भ्यः
पञ्चमीअयत्नवतः अयत्नवद्भ्याम् अयत्नवद्भ्यः
षष्ठीअयत्नवतः अयत्नवतोः अयत्नवताम्
सप्तमीअयत्नवति अयत्नवतोः अयत्नवत्सु

अव्यय ॰अयत्नवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria