सुबन्तावली ?अयत्नकृत

Roma

पुमान्एकद्विबहु
प्रथमाअयत्नकृतः अयत्नकृतौ अयत्नकृताः
सम्बोधनम्अयत्नकृत अयत्नकृतौ अयत्नकृताः
द्वितीयाअयत्नकृतम् अयत्नकृतौ अयत्नकृतान्
तृतीयाअयत्नकृतेन अयत्नकृताभ्याम् अयत्नकृतैः अयत्नकृतेभिः
चतुर्थीअयत्नकृताय अयत्नकृताभ्याम् अयत्नकृतेभ्यः
पञ्चमीअयत्नकृतात् अयत्नकृताभ्याम् अयत्नकृतेभ्यः
षष्ठीअयत्नकृतस्य अयत्नकृतयोः अयत्नकृतानाम्
सप्तमीअयत्नकृते अयत्नकृतयोः अयत्नकृतेषु

समास अयत्नकृत

अव्यय ॰अयत्नकृतम् ॰अयत्नकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria