सुबन्तावली ?अयत्नजा

Roma

स्त्रीएकद्विबहु
प्रथमाअयत्नजा अयत्नजे अयत्नजाः
सम्बोधनम्अयत्नजे अयत्नजे अयत्नजाः
द्वितीयाअयत्नजाम् अयत्नजे अयत्नजाः
तृतीयाअयत्नजया अयत्नजाभ्याम् अयत्नजाभिः
चतुर्थीअयत्नजायै अयत्नजाभ्याम् अयत्नजाभ्यः
पञ्चमीअयत्नजायाः अयत्नजाभ्याम् अयत्नजाभ्यः
षष्ठीअयत्नजायाः अयत्नजयोः अयत्नजानाम्
सप्तमीअयत्नजायाम् अयत्नजयोः अयत्नजासु

अव्यय ॰अयत्नजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria