सुबन्तावली ?अयत्नज

Roma

पुमान्एकद्विबहु
प्रथमाअयत्नजः अयत्नजौ अयत्नजाः
सम्बोधनम्अयत्नज अयत्नजौ अयत्नजाः
द्वितीयाअयत्नजम् अयत्नजौ अयत्नजान्
तृतीयाअयत्नजेन अयत्नजाभ्याम् अयत्नजैः अयत्नजेभिः
चतुर्थीअयत्नजाय अयत्नजाभ्याम् अयत्नजेभ्यः
पञ्चमीअयत्नजात् अयत्नजाभ्याम् अयत्नजेभ्यः
षष्ठीअयत्नजस्य अयत्नजयोः अयत्नजानाम्
सप्तमीअयत्नजे अयत्नजयोः अयत्नजेषु

समास अयत्नज

अव्यय ॰अयत्नजम् ॰अयत्नजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria