सुबन्तावली ?अयथाद्योतन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअयथाद्योतनम् अयथाद्योतने अयथाद्योतनानि
सम्बोधनम्अयथाद्योतन अयथाद्योतने अयथाद्योतनानि
द्वितीयाअयथाद्योतनम् अयथाद्योतने अयथाद्योतनानि
तृतीयाअयथाद्योतनेन अयथाद्योतनाभ्याम् अयथाद्योतनैः
चतुर्थीअयथाद्योतनाय अयथाद्योतनाभ्याम् अयथाद्योतनेभ्यः
पञ्चमीअयथाद्योतनात् अयथाद्योतनाभ्याम् अयथाद्योतनेभ्यः
षष्ठीअयथाद्योतनस्य अयथाद्योतनयोः अयथाद्योतनानाम्
सप्तमीअयथाद्योतने अयथाद्योतनयोः अयथाद्योतनेषु

समास अयथाद्योतन

अव्यय ॰अयथाद्योतनम् ॰अयथाद्योतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria