सुबन्तावली ?अयतत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअयतत् अयतन्ती अयतती अयतन्ति
सम्बोधनम्अयतत् अयतन्ती अयतती अयतन्ति
द्वितीयाअयतत् अयतन्ती अयतती अयतन्ति
तृतीयाअयतता अयतद्भ्याम् अयतद्भिः
चतुर्थीअयतते अयतद्भ्याम् अयतद्भ्यः
पञ्चमीअयततः अयतद्भ्याम् अयतद्भ्यः
षष्ठीअयततः अयततोः अयतताम्
सप्तमीअयतति अयततोः अयतत्सु

अव्यय ॰अयततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria