सुबन्तावली ?अयस्पात्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाअयस्पात्रम् अयस्पात्रे अयस्पात्राणि
सम्बोधनम्अयस्पात्र अयस्पात्रे अयस्पात्राणि
द्वितीयाअयस्पात्रम् अयस्पात्रे अयस्पात्राणि
तृतीयाअयस्पात्रेण अयस्पात्राभ्याम् अयस्पात्रैः
चतुर्थीअयस्पात्राय अयस्पात्राभ्याम् अयस्पात्रेभ्यः
पञ्चमीअयस्पात्रात् अयस्पात्राभ्याम् अयस्पात्रेभ्यः
षष्ठीअयस्पात्रस्य अयस्पात्रयोः अयस्पात्राणाम्
सप्तमीअयस्पात्रे अयस्पात्रयोः अयस्पात्रेषु

समास अयस्पात्र

अव्यय ॰अयस्पात्रम् ॰अयस्पात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria