सुबन्तावली ?अयक्ष्मत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाअयक्ष्मत्वम् अयक्ष्मत्वे अयक्ष्मत्वानि
सम्बोधनम्अयक्ष्मत्व अयक्ष्मत्वे अयक्ष्मत्वानि
द्वितीयाअयक्ष्मत्वम् अयक्ष्मत्वे अयक्ष्मत्वानि
तृतीयाअयक्ष्मत्वेन अयक्ष्मत्वाभ्याम् अयक्ष्मत्वैः
चतुर्थीअयक्ष्मत्वाय अयक्ष्मत्वाभ्याम् अयक्ष्मत्वेभ्यः
पञ्चमीअयक्ष्मत्वात् अयक्ष्मत्वाभ्याम् अयक्ष्मत्वेभ्यः
षष्ठीअयक्ष्मत्वस्य अयक्ष्मत्वयोः अयक्ष्मत्वानाम्
सप्तमीअयक्ष्मत्वे अयक्ष्मत्वयोः अयक्ष्मत्वेषु

समास अयक्ष्मत्व

अव्यय ॰अयक्ष्मत्वम् ॰अयक्ष्मत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria