सुबन्तावली ?अयक्ष्मङ्करणी

Roma

स्त्रीएकद्विबहु
प्रथमाअयक्ष्मङ्करणी अयक्ष्मङ्करण्यौ अयक्ष्मङ्करण्यः
सम्बोधनम्अयक्ष्मङ्करणि अयक्ष्मङ्करण्यौ अयक्ष्मङ्करण्यः
द्वितीयाअयक्ष्मङ्करणीम् अयक्ष्मङ्करण्यौ अयक्ष्मङ्करणीः
तृतीयाअयक्ष्मङ्करण्या अयक्ष्मङ्करणीभ्याम् अयक्ष्मङ्करणीभिः
चतुर्थीअयक्ष्मङ्करण्यै अयक्ष्मङ्करणीभ्याम् अयक्ष्मङ्करणीभ्यः
पञ्चमीअयक्ष्मङ्करण्याः अयक्ष्मङ्करणीभ्याम् अयक्ष्मङ्करणीभ्यः
षष्ठीअयक्ष्मङ्करण्याः अयक्ष्मङ्करण्योः अयक्ष्मङ्करणीनाम्
सप्तमीअयक्ष्मङ्करण्याम् अयक्ष्मङ्करण्योः अयक्ष्मङ्करणीषु

समास अयक्ष्मङ्करणि अयक्ष्मङ्करणी

अव्यय ॰अयक्ष्मङ्करणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria