सुबन्तावली ?अयज्ञदत्त

Roma

पुमान्एकद्विबहु
प्रथमाअयज्ञदत्तः अयज्ञदत्तौ अयज्ञदत्ताः
सम्बोधनम्अयज्ञदत्त अयज्ञदत्तौ अयज्ञदत्ताः
द्वितीयाअयज्ञदत्तम् अयज्ञदत्तौ अयज्ञदत्तान्
तृतीयाअयज्ञदत्तेन अयज्ञदत्ताभ्याम् अयज्ञदत्तैः अयज्ञदत्तेभिः
चतुर्थीअयज्ञदत्ताय अयज्ञदत्ताभ्याम् अयज्ञदत्तेभ्यः
पञ्चमीअयज्ञदत्तात् अयज्ञदत्ताभ्याम् अयज्ञदत्तेभ्यः
षष्ठीअयज्ञदत्तस्य अयज्ञदत्तयोः अयज्ञदत्तानाम्
सप्तमीअयज्ञदत्ते अयज्ञदत्तयोः अयज्ञदत्तेषु

समास अयज्ञदत्त

अव्यय ॰अयज्ञदत्तम् ॰अयज्ञदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria