सुबन्तावली ?अयज्वना

Roma

स्त्रीएकद्विबहु
प्रथमाअयज्वना अयज्वने अयज्वनाः
सम्बोधनम्अयज्वने अयज्वने अयज्वनाः
द्वितीयाअयज्वनाम् अयज्वने अयज्वनाः
तृतीयाअयज्वनया अयज्वनाभ्याम् अयज्वनाभिः
चतुर्थीअयज्वनायै अयज्वनाभ्याम् अयज्वनाभ्यः
पञ्चमीअयज्वनायाः अयज्वनाभ्याम् अयज्वनाभ्यः
षष्ठीअयज्वनायाः अयज्वनयोः अयज्वनानाम्
सप्तमीअयज्वनायाम् अयज्वनयोः अयज्वनासु

अव्यय ॰अयज्वनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria