सुबन्तावली ?अयज्वन्

Roma

पुमान्एकद्विबहु
प्रथमाअयज्वा अयज्वानौ अयज्वानः
सम्बोधनम्अयज्वन् अयज्वानौ अयज्वानः
द्वितीयाअयज्वानम् अयज्वानौ अयज्वनः
तृतीयाअयज्वना अयज्वभ्याम् अयज्वभिः
चतुर्थीअयज्वने अयज्वभ्याम् अयज्वभ्यः
पञ्चमीअयज्वनः अयज्वभ्याम् अयज्वभ्यः
षष्ठीअयज्वनः अयज्वनोः अयज्वनाम्
सप्तमीअयज्वनि अयज्वनोः अयज्वसु

समास अयज्व

अव्यय ॰अयज्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria