सुबन्तावली ?अयजमान

Roma

पुमान्एकद्विबहु
प्रथमाअयजमानः अयजमानौ अयजमानाः
सम्बोधनम्अयजमान अयजमानौ अयजमानाः
द्वितीयाअयजमानम् अयजमानौ अयजमानान्
तृतीयाअयजमानेन अयजमानाभ्याम् अयजमानैः अयजमानेभिः
चतुर्थीअयजमानाय अयजमानाभ्याम् अयजमानेभ्यः
पञ्चमीअयजमानात् अयजमानाभ्याम् अयजमानेभ्यः
षष्ठीअयजमानस्य अयजमानयोः अयजमानानाम्
सप्तमीअयजमाने अयजमानयोः अयजमानेषु

समास अयजमान

अव्यय ॰अयजमानम् ॰अयजमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria