Declension table of avyutpattipakṣin

Deva

MasculineSingularDualPlural
Nominativeavyutpattipakṣī avyutpattipakṣiṇau avyutpattipakṣiṇaḥ
Vocativeavyutpattipakṣin avyutpattipakṣiṇau avyutpattipakṣiṇaḥ
Accusativeavyutpattipakṣiṇam avyutpattipakṣiṇau avyutpattipakṣiṇaḥ
Instrumentalavyutpattipakṣiṇā avyutpattipakṣibhyām avyutpattipakṣibhiḥ
Dativeavyutpattipakṣiṇe avyutpattipakṣibhyām avyutpattipakṣibhyaḥ
Ablativeavyutpattipakṣiṇaḥ avyutpattipakṣibhyām avyutpattipakṣibhyaḥ
Genitiveavyutpattipakṣiṇaḥ avyutpattipakṣiṇoḥ avyutpattipakṣiṇām
Locativeavyutpattipakṣiṇi avyutpattipakṣiṇoḥ avyutpattipakṣiṣu

Compound avyutpattipakṣi -

Adverb -avyutpattipakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria