Declension table of avyutpattipakṣa

Deva

MasculineSingularDualPlural
Nominativeavyutpattipakṣaḥ avyutpattipakṣau avyutpattipakṣāḥ
Vocativeavyutpattipakṣa avyutpattipakṣau avyutpattipakṣāḥ
Accusativeavyutpattipakṣam avyutpattipakṣau avyutpattipakṣān
Instrumentalavyutpattipakṣeṇa avyutpattipakṣābhyām avyutpattipakṣaiḥ avyutpattipakṣebhiḥ
Dativeavyutpattipakṣāya avyutpattipakṣābhyām avyutpattipakṣebhyaḥ
Ablativeavyutpattipakṣāt avyutpattipakṣābhyām avyutpattipakṣebhyaḥ
Genitiveavyutpattipakṣasya avyutpattipakṣayoḥ avyutpattipakṣāṇām
Locativeavyutpattipakṣe avyutpattipakṣayoḥ avyutpattipakṣeṣu

Compound avyutpattipakṣa -

Adverb -avyutpattipakṣam -avyutpattipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria