सुबन्तावली अव्युत्पन्न

Roma

पुमान्एकद्विबहु
प्रथमाअव्युत्पन्नः अव्युत्पन्नौ अव्युत्पन्नाः
सम्बोधनम्अव्युत्पन्न अव्युत्पन्नौ अव्युत्पन्नाः
द्वितीयाअव्युत्पन्नम् अव्युत्पन्नौ अव्युत्पन्नान्
तृतीयाअव्युत्पन्नेन अव्युत्पन्नाभ्याम् अव्युत्पन्नैः अव्युत्पन्नेभिः
चतुर्थीअव्युत्पन्नाय अव्युत्पन्नाभ्याम् अव्युत्पन्नेभ्यः
पञ्चमीअव्युत्पन्नात् अव्युत्पन्नाभ्याम् अव्युत्पन्नेभ्यः
षष्ठीअव्युत्पन्नस्य अव्युत्पन्नयोः अव्युत्पन्नानाम्
सप्तमीअव्युत्पन्ने अव्युत्पन्नयोः अव्युत्पन्नेषु

समास अव्युत्पन्न

अव्यय ॰अव्युत्पन्नम् ॰अव्युत्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria