सुबन्तावली ?अव्युच्छिन्न

Roma

पुमान्एकद्विबहु
प्रथमाअव्युच्छिन्नः अव्युच्छिन्नौ अव्युच्छिन्नाः
सम्बोधनम्अव्युच्छिन्न अव्युच्छिन्नौ अव्युच्छिन्नाः
द्वितीयाअव्युच्छिन्नम् अव्युच्छिन्नौ अव्युच्छिन्नान्
तृतीयाअव्युच्छिन्नेन अव्युच्छिन्नाभ्याम् अव्युच्छिन्नैः अव्युच्छिन्नेभिः
चतुर्थीअव्युच्छिन्नाय अव्युच्छिन्नाभ्याम् अव्युच्छिन्नेभ्यः
पञ्चमीअव्युच्छिन्नात् अव्युच्छिन्नाभ्याम् अव्युच्छिन्नेभ्यः
षष्ठीअव्युच्छिन्नस्य अव्युच्छिन्नयोः अव्युच्छिन्नानाम्
सप्तमीअव्युच्छिन्ने अव्युच्छिन्नयोः अव्युच्छिन्नेषु

समास अव्युच्छिन्न

अव्यय ॰अव्युच्छिन्नम् ॰अव्युच्छिन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria