Declension table of avyayībhāva

Deva

MasculineSingularDualPlural
Nominativeavyayībhāvaḥ avyayībhāvau avyayībhāvāḥ
Vocativeavyayībhāva avyayībhāvau avyayībhāvāḥ
Accusativeavyayībhāvam avyayībhāvau avyayībhāvān
Instrumentalavyayībhāvena avyayībhāvābhyām avyayībhāvaiḥ avyayībhāvebhiḥ
Dativeavyayībhāvāya avyayībhāvābhyām avyayībhāvebhyaḥ
Ablativeavyayībhāvāt avyayībhāvābhyām avyayībhāvebhyaḥ
Genitiveavyayībhāvasya avyayībhāvayoḥ avyayībhāvānām
Locativeavyayībhāve avyayībhāvayoḥ avyayībhāveṣu

Compound avyayībhāva -

Adverb -avyayībhāvam -avyayībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria