Declension table of avyavasthā

Deva

FeminineSingularDualPlural
Nominativeavyavasthā avyavasthe avyavasthāḥ
Vocativeavyavasthe avyavasthe avyavasthāḥ
Accusativeavyavasthām avyavasthe avyavasthāḥ
Instrumentalavyavasthayā avyavasthābhyām avyavasthābhiḥ
Dativeavyavasthāyai avyavasthābhyām avyavasthābhyaḥ
Ablativeavyavasthāyāḥ avyavasthābhyām avyavasthābhyaḥ
Genitiveavyavasthāyāḥ avyavasthayoḥ avyavasthānām
Locativeavyavasthāyām avyavasthayoḥ avyavasthāsu

Adverb -avyavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria