Declension table of ?avyavasāyinī

Deva

FeminineSingularDualPlural
Nominativeavyavasāyinī avyavasāyinyau avyavasāyinyaḥ
Vocativeavyavasāyini avyavasāyinyau avyavasāyinyaḥ
Accusativeavyavasāyinīm avyavasāyinyau avyavasāyinīḥ
Instrumentalavyavasāyinyā avyavasāyinībhyām avyavasāyinībhiḥ
Dativeavyavasāyinyai avyavasāyinībhyām avyavasāyinībhyaḥ
Ablativeavyavasāyinyāḥ avyavasāyinībhyām avyavasāyinībhyaḥ
Genitiveavyavasāyinyāḥ avyavasāyinyoḥ avyavasāyinīnām
Locativeavyavasāyinyām avyavasāyinyoḥ avyavasāyinīṣu

Compound avyavasāyini - avyavasāyinī -

Adverb -avyavasāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria